Anzahl Assoziationen zu diesem Stichwort (einige Beispiele folgen unten) |
12, davon 12 (100,00%)
mit einer Bewertung über dem eingestellten Schwellwert (-3) und 3 positiv bewertete (25,00%) |
Durchschnittliche Textlänge |
735 Zeichen |
Durchschnittliche Bewertung |
0,250 Punkte, 8 Texte unbewertet.
Siehe auch: positiv bewertete Texte
|
Der erste Text |
am 15.10. 2008 um 15:43:35 Uhr schrieb mcnep
über Sanskrit |
Der neuste Text |
am 28.10. 2024 um 15:06:27 Uhr schrieb auch ein schmidt
über Sanskrit |
Einige noch nie bewertete Texte (insgesamt: 8) |
am 15.7. 2024 um 05:39:36 Uhr schrieb gerhard über Sanskrit
am 11.4. 2024 um 10:41:35 Uhr schrieb Christine über Sanskrit
am 16.10. 2008 um 07:50:32 Uhr schrieb Dada über Sanskrit
|
Der liebe Junge von nebenan schrieb am 15.10. 2008 um 16:06:37 Uhr zu
Bewertung: 2 Punkt(e)
पृथिवीज्ञानं
विकिपीडिया, एक मुक्त ज्ञानकोष से
यहां जाईयें: नेविगेशन, ख़ोज
पर्यावरणम् अधुना समस्त विश्वस्य समस्या वर्तते. यज्जलं यश्च वायु: उपलभ्यते, तत्सर्वं मलिनं दूषितं च दृश्यते.
आधुनिका: वैज्ञानिका: आणाविका: प्रयोगा: अपि पर्यावरणस्य प्रदूषकान् जायन्ते. प्रकृति-दोहनं कृत्वा अस्माभिः पर्यावरण-प्रदूषितं कृतम् । तरुवराः अत्र छिद्यन्ते बहु लताः गृहे विद्यन्ते ,रुक्षाः शुष्काश्च दुर्बलाः कुत्रचिद्दरीदृश्यन्ते ,नद्यः उद्योग मलेन मलिनाः अभवन् ।वायुरपि वाहनानां धूम्रेण प्रदूषितः। आधुनिक ध्वनियन्त्रैः ध्वनिप्रदूषणं संजातम्।